Back to Aartis

Shiv Tandav Stotram

jaṭāṭavī-galaj-jala-pravāha-pāvita-sthale
gale 'valambya lambitāṃ bhujaṅga-tuṅga-mālikām ।
ḍamaḍ ḍamaḍ ḍamaḍ ḍaman nināda-vaḍ ḍamarvayaṃ
cakāra caṇḍa-tāṇḍavaṃ tanotu naḥ śivaḥ śivam ॥ 1 ॥


jaṭā-kaṭāha-sambhrama-bhraman-nilimpa-nirjharī-
vilola-vīci-vallarī-virāja-māna-mūrdhani ।
dhagad-dhagad-dhagaj-jvalal-lalāṭa-paṭṭa-pāvake
kiśora-candra-śekhare ratiḥ pratikṣaṇaṃ mama ॥ 2 ॥

dharādharendra-nandinī-vilāsa-bandhu-bandhura-
sphurad-diganta-santati-pramoda-māna-mānase ।
kṛpā-kaṭākṣa-dhoraṇī-niruddha-durdharāpadi
kvacid digambare (kvacic cidambare) mano vinodametu vastuni ॥ 3 ॥

jaṭā bhujaṅga piṅgalasphurat phaṇāmaṇiprabhā
kadamba kuṅkuma drava pralip tadig vadhū mukhe ।
madāndha sindhuras phurat tvagut tarīyame dure
mano vinodamadbhutaṃ bibhartu bhūta bhartari ॥ 4 ॥

sahasralocana prabhṛtya śeṣalekha śekhara
prasūna dhūli dhoraṇī vidhūsarāṅghri pīṭhabhūḥ ।
bhujaṅga rājamālayā nibaddha jāṭajūṭaka
śriyai cirāya jāyatāṃ cakora bandhuśekharaḥ ॥ 5 ॥

lalāṭa ca tvara jvalad dhanañjaya sphuliṅgabhā
nipīta pañcasāyakaṃ naman nilimpa nāyakam ।
sudhā mayū khale khayā virājamāna śekharaṃ
mahā kapāli sampade śiro jaṭā lamastu naḥ ॥ 6 ॥

karāla bhāla paṭṭikā dhagad dhagad dhagaj jvalad
dhanañjayā hutīkṛta pracaṇḍa pañca sāyake ।
dharā dharendra nandinī kucāgra citra patraka
prakalpanaika śilpini trilocane ratirmama ॥ 7 ॥

navīna megha maṇḍalī niruddha durdhara sphurat
kuhū niśīthinī tamaḥ prabandha baddha kandharaḥ ।
nilimpa nirjharī dharastanotu kṛtti sindhuraḥ
kalā nidhāna bandhuraḥ śriyaṃ jagad dhuraṃdharaḥ ॥ 8 ॥

praphulla nīla paṅkaja prapañca kālima prabhā-
-valambi kaṇṭha kandalī ruchi prabaddha kandharam ।
smaracchidaṃ puracchidaṃ bhavacchidaṃ makhacchidaṃ
gaja-cchidāṃdhaka-cchidaṃ tam antaka-cchidaṃ bhaje ॥ 9 ॥

akharva sarva maṅgalā kalā kadaṃba mañjarī
rasa pravāha mādhurī vijṛṇbhaṇā madhu vratam ।
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajāntakāndhakāntakaṃ tam antakāntakaṃ bhaje ॥ 10 ॥

jayatvada bhravi bhrama bhramad bhujaṅga maśvasa
dvi nirgamat kramasphurat karāla bhāla havyavāṭ ।
dhimid dhimid dhimi dhvanan mṛdaṅga tuṅga maṅgala
dhvani krama pravartita pracaṇḍa tāṇḍavaḥ śivaḥ ॥ 11 ॥

dṛṣa dvi citra talpayor bhujaṅga mauktikasrajor-
gariṣṭha ratna loṣṭhayoḥ suhṛd vipakṣa pakṣayoḥ ।
tṛṇā ravinda cakṣuṣoḥ prajā mahī mahendrayoḥ
sama pravṛ tikaḥ kadā sadāśivaṃ bhajamyaham ॥ 12 ॥

kadā nilimpa nirjharī nikuñja koṭare vasan
vimukta durmatiḥ sadā śiraḥstha mañjaliṃ vahan ।
vimukta lola locano lalā mabhāla lagna kaḥ
śiveti mantra muccaran kadā sukhī bhavā myaham ॥ 13 ॥

nilimpa nāthanāgarī kadamba maulamallikā-
nigumphanirbhakṣaranma dhūṣṇikāmanoharaḥ ।
tanotu no manomudaṃ vinodinīṃ mahaniśaṃ
pariśraya paraṃ padaṃ tadaṅgajatviṣāṃ cayaḥ ॥ 14 ॥

pracaṇḍa vāḍavānala prabhāśubhapracāraṇī
mahāṣṭasiddhikāminī janāvahūta jalpanā ।
vimukta vāma locano vivāhakālikadhvaniḥ
śiveti mantrabhūṣago jagajjayāya jāyatām ॥ 15 ॥

imaṃ hi nityamevamuktamuttamottamaṃ stavaṃ
paṭhansmaranbruvannaro viśuddhimetisaṃtatam |
hare gurau subhaktimāśu yāti nānyathā gatiṃ
vimohanaṃ hi dehināṃ suśaṅkarasya ciṃtanam ॥ 16 ॥

pūjāvasāna samaye daśavaktragītaṃ
yaḥ śaṁbhupūjanaparaṃ paṭhati pradoṣe ।
tasya sthirāṃ rathagajendra turaṅgayuktāṃ
lakṣmīṃ sadaiva sumukhiṃ pradadāti śaṁbhuḥ ॥ 17 ॥

iti śrī rāvaṇa-kṛtam,
śivatāṇḍava stotraṃ,
sampūrnam,

|| शिव तांडव स्तोत्रम् ||

||सार्थशिवताण्डवस्तोत्रम् ||

||श्रीगणेशाय नमः ||

जटा टवी गलज्जल प्रवाह पावितस्थले, गलेऽवलम्ब्य लम्बितां भुजङ्ग तुङ्ग मालिकाम् |
डमड्डमड्डमड्डमन्निनाद वड्डमर्वयं, चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ||१||

जटा कटा हसंभ्रम भ्रमन्निलिम्प निर्झरी, विलो लवी चिवल्लरी विराजमान मूर्धनि |
धगद् धगद् धगज्ज्वलल् ललाट पट्ट पावके किशोर चन्द्र शेखरे रतिः प्रतिक्षणं मम ||२||

धरा धरेन्द्र नंदिनी विलास बन्धु बन्धुरस् फुरद् दिगन्त सन्तति प्रमोद मानमानसे |
कृपा कटाक्ष धोरणी निरुद्ध दुर्धरापदि क्वचिद् दिगम्बरे मनो विनोदमेतु वस्तुनि ||३||

लता भुजङ्ग पिङ्गलस् फुरत्फणा मणिप्रभा कदम्ब कुङ्कुमद्रवप् रलिप्तदिग्व धूमुखे |
मदान्ध सिन्धुरस् फुरत् त्वगुत्तरीयमे दुरे मनो विनोद मद्भुतं बिभर्तु भूतभर्तरि ||४||

सहस्र लोचनप्रभृत्य शेष लेखशेखर प्रसून धूलिधोरणी विधूस राङ्घ्रि पीठभूः |
भुजङ्ग राजमालया निबद्ध जाटजूटक श्रियै चिराय जायतां चकोर बन्धुशेखरः ||५||

ललाट चत्वरज्वलद् धनञ्जयस्फुलिङ्गभा निपीत पञ्चसायकं नमन्निलिम्प नायकम् |
सुधा मयूखले खया विराजमानशेखरं महाकपालिसम्पदे शिरोज टालमस्तु नः ||६||

कराल भाल पट्टिका धगद् धगद् धगज्ज्वल द्धनञ्जयाहुती कृतप्रचण्ड पञ्चसायके |
धरा धरेन्द्र नन्दिनी कुचाग्र चित्रपत्रक प्रकल्प नैक शिल्पिनि त्रिलोचने रतिर्मम |||७||

नवीन मेघ मण्डली निरुद् धदुर् धरस्फुरत्- कुहू निशीथि नीतमः प्रबन्ध बद्ध कन्धरः |
निलिम्प निर्झरी धरस् तनोतु कृत्ति सिन्धुरः कला निधान बन्धुरः श्रियं जगद् धुरंधरः ||८||

प्रफुल्ल नीलपङ्कज प्रपञ्च कालिम प्रभा- वलम्बि कण्ठकन्दली रुचिप्रबद्ध कन्धरम् |
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छि दांध कच्छिदं तमंत कच्छिदं भजे ||९||

अखर्व सर्व मङ्गला कला कदंब मञ्जरी रस प्रवाह माधुरी विजृंभणा मधुव्रतम् |
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं गजान्त कान्ध कान्त कं तमन्त कान्त कं भजे ||१०||

जयत् वदभ्र विभ्रम भ्रमद् भुजङ्ग मश्वस – द्विनिर्ग मत् क्रमस्फुरत् कराल भाल हव्यवाट् |
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः ||११||

स्पृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्- – गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः |
तृष्णारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः समप्रवृत्तिकः ( समं प्रवर्तयन्मनः) कदा सदाशिवं भजे ||१२||

कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन् विमुक्तदुर्मतिः सदा शिरः स्थमञ्जलिं वहन् |
विमुक्तलोललोचनो ललामभाललग्नकः शिवेति मंत्रमुच्चरन् कदा सुखी भवाम्यहम् ||१३||

इदम् हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसंततम् |
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं विमोहनं हि देहिनां सुशङ्करस्य चिंतनम् ||१४||

पूजा वसान समये दशवक्त्र गीतं यः शंभु पूजन परं पठति प्रदोषे |
तस्य स्थिरां रथगजेन्द्र तुरङ्ग युक्तां लक्ष्मीं सदैव सुमुखिं प्रददाति शंभुः ||१५||

इति श्रीरावण- कृतम् शिव- ताण्डव- स्तोत्रम् सम्पूर्णम्